Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.2 Наставление у Девадахи
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 22.2 Наставление у Девадахи Далее >>
Закладка

"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti. "Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

пали english - Бхиккху Бодхи Комментарии
"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. "We would come from far away, friend, to learn the meaning of this statement from the Venerable Sgriputta.
Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti. It would be good indeed if the Venerable Sariputta would clear up the meaning of this statement."
"Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Then listen and attend closely, friends, I will speak."
"Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. "Yes, friend," those bhikkhus replied.
Āyasmā sāriputto etadavoca – The Venerable Sariputta said this: