|
"Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṃ abbhussakkamāno, sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocate ca; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.
|
"Just as, bhikkhus, in the autumn, when the sky is clear and cloudless, the sun, ascending in the sky, dispels all darkness from space as it shines and beams and radiates, so too, when the perception of impermanence is developed and cultivated, it eliminates all sensual lust, it eliminates all lust for existence, it eliminates all ignorance, it uproots all conceit 'I am.'
|
|