| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati. | "Just as, bhikkhus, the radiance of all the stars does not amount to a sixteenth part of the radiance of the moon, and the radiance of the moon is declared to be their chief, so too, when the perception of impermanence is developed... it uproots all conceit 'I am.' |