Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
124. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – |
пали | русский - khantibalo | Комментарии |
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | Так я слышал: однажды Благословенный находился в Саваттхи, в роще Джеты, в монастыре Анатхапиндики. | |
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. | И там Благословенный обратился к монахам: "Монахи!" | |
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ. | "Досточтимый!", – ответили ему монахи. | |
Bhagavā etadavoca – | Благословенный сказал: |