Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.70 Наставление Сусиме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.70 Наставление Сусиме Далее >>
Закладка

"Yaṃ kho so, susima, puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha [paṭisaṃvediyetha vā, na vā paṭisaṃvediyetha (ka.)]. Yā evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca, api ca vinipātāya saṃvattati. Yato ca kho tvaṃ, susima, accayaṃ accayato disvā yathādhammaṃ paṭikarosi taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, susima, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca [āyatiṃ (syā. kaṃ.)] saṃvaraṃ āpajjatī"ti. Dasamaṃ.

пали english - Бхиккху Бодхи Комментарии
"Yaṃ kho so, susima, puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha [paṭisaṃvediyetha vā, na vā paṭisaṃvediyetha (ka.)]. "Although that man would experience pain and displeasure on that account,
Yā evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca, api ca vinipātāya saṃvattati. going forth as a thief of the Dhamma in such a well expounded Dhamma and Discipline as this has results that are far more painful, far more bitter, and further, it leads to the nether world.
Yato ca kho tvaṃ, susima, accayaṃ accayato disvā yathādhammaṃ paṭikarosi taṃ te mayaṃ paṭiggaṇhāma. But since you see your transgression as a transgression and make amends for it in accordance with the Dhamma, we pardon you for it.
Vuddhi hesā, susima, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca [āyatiṃ (syā. kaṃ.)] saṃvaraṃ āpajjatī"ti. For it is growth in the Noble One's Discipline when one sees one's transgression as a transgression, makes amends for it in accordance with the Dhamma, and undertakes future restraint."
Dasamaṃ.