| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. | Then the Venerable Susmna prostrated himself with his head at the Blessed One's feet and said: "Venerable sir, I have committed a transgression in that I was so foolish, so confused, so inept that I went forth as a thief of the Dhamma in such a well-expounded Dhamma and Discipline as this. | |
| Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti. | Venerable sir, may the Blessed One pardon me for my transgression seen as a transgression for the sake of future restraint." |