Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.70 Наставление Сусиме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.70 Наставление Сусиме Далее >>
Закладка

Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti.

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Then the Venerable Susmna prostrated himself with his head at the Blessed One's feet and said: "Venerable sir, I have committed a transgression in that I was so foolish, so confused, so inept that I went forth as a thief of the Dhamma in such a well-expounded Dhamma and Discipline as this.
Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti. Venerable sir, may the Blessed One pardon me for my transgression seen as a transgression for the sake of future restraint."