Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 99 Беседа с Субхой Далее >>
Закладка

Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷavābhirathena [vaḷabhīrathena (sī.)] sāvatthiyā niyyāti divā divassa. Addasā kho jāṇussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ dūratova āgacchantaṃ. Disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca – "handa, kuto nu bhavaṃ bhāradvājo āgacchati divā divassā"ti? "Ito hi kho ahaṃ, bho, āgacchāmi samaṇassa gotamassa santikā"ti. "Taṃ kiṃ maññasi, bhavaṃ bhāradvājo, samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti"? "Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi? Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā"ti. "Uḷārāya khalu, bhavaṃ bhāradvājo, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti. "Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi? Pasatthapasatthova so bhavaṃ gotamo seṭṭho devamanussānaṃ. Ye cime, bho, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya; cittassete samaṇo gotamo parikkhāre vadeti – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāyā"ti.

пали english - Бхиккху Бодхи Комментарии
Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷavābhirathena [vaḷabhīrathena (sī.)] sāvatthiyā niyyāti divā divassa. 30 Now on that occasion the brahmin Janussoni was driving out of Savatthi in the middle of the day in an all-white chariot drawn by white mares.[916]
Addasā kho jāṇussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ dūratova āgacchantaṃ. He saw the brahmin student Subha, Todeyya's son,
Disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca – "handa, kuto nu bhavaṃ bhāradvājo āgacchati divā divassā"ti? coming in the distance and asked him: "Now where is Master Bharadvaja coming from in the middle of the day? "
"Ito hi kho ahaṃ, bho, āgacchāmi samaṇassa gotamassa santikā"ti. "Sir, I am coming from the presence of the recluse Gotama."
"Taṃ kiṃ maññasi, bhavaṃ bhāradvājo, samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti"? "What does Master Bharadvaja think of the recluse Gotama's lucidity of wisdom? He is wise, is he not? "
"Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi? "Sir, who am I to know the recluse Gotama's lucidity of wisdom?
Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā"ti. One would surely have to be his equal to know the recluse Gotama's lucidity of wisdom."
"Uḷārāya khalu, bhavaṃ bhāradvājo, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti. "Master Bharadvaja praises the recluse Gotama with high praise indeed."
"Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi? "Sir, who am I to praise the recluse Gotama?
Pasatthapasatthova so bhavaṃ gotamo seṭṭho devamanussānaṃ. The recluse Gotama is praised by the praised as best among gods and humans.
Ye cime, bho, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya; cittassete samaṇo gotamo parikkhāre vadeti – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāyā"ti. Sir, those five things that the brahmins prescribe for the performance of merit, for accomplishing the wholesome, the recluse Gotama calls equipment of the mind, that is, for developing a mind that is without hostility and without ill will."