Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 99 Беседа с Субхой Далее >>
Закладка

462. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena. Atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ gahapatiṃ etadavoca – "sutaṃ metaṃ, gahapati – 'avivittā sāvatthī arahantehī'ti. Kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmā"ti? "Ayaṃ, bhante, bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ, bhante, bhagavantaṃ payirupāsassū"ti. Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca – "brāhmaṇā, bho gotama, evamāhaṃsu – 'gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. Idha bhavaṃ gotamo kimāhā"ti?

пали english - Бхиккху Бодхи Комментарии
462.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park.
Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena. 2 Now on that occasion the brahmin student Subha, Todeyya's son, was staying at the residence of a certain householder in Savatthi for some business or other.
Atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ gahapatiṃ etadavoca – "sutaṃ metaṃ, gahapati – 'avivittā sāvatthī arahantehī'ti. Then the brahmin student Subha, Todeyya's son, asked the householder in whose residence he was staying: "Householder, I have heard that Savatthi is not devoid of arahants.
Kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmā"ti? What recluse or brahmin may we go to today to pay our respects? "
"Ayaṃ, bhante, bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. "Venerable sir, this Blessed One is living at Savatthi in Jeta's Grove, Anathapindika's Park.
Taṃ, bhante, bhagavantaṃ payirupāsassū"ti. You may go to pay your respects to that Blessed One, venerable sir."
Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. 3. Then, having assented to the householder, the brahmin student Subha, Todeyya's son, went to the Blessed One and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side
Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca – "brāhmaṇā, bho gotama, evamāhaṃsu – 'gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. and asked the Blessed One: 4. "Master Gotama, the brahmins say this: 'The householder is accomplishing the true way, the Dhamma that is wholesome. The one gone forth [into homelessness] is not accomplishing the true way, the Dhamma that is wholesome.'
Idha bhavaṃ gotamo kimāhā"ti? What does Master Gotama say about this? "