Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 97 Далее >>
Закладка

"Taṃ kiṃ maññasi, dhanañjāni, yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa; katamaṃ seyyo"ti? "Yo hi, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo"ti. "Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjitu"nti.

пали english - Бхиккху Бодхи Комментарии
"Taṃ kiṃ maññasi, dhanañjāni, yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa; katamaṃ seyyo"ti? for the sake of refreshing and nourishing this body behaves contrary to the Dhamma, behaves unrighteously, or one who for the sake of refreshing and nourishing this body behaves according to the Dhamma, behaves righteously?"
"Yo hi, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tadevettha seyyo. "Master Sariputta, the one who for the sake of refreshing and nourishing this body behaves contrary to the Dhamma, behaves unrighteously, is not the better;
Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo"ti. the one who for the sake of refreshing and nourishing this body behaves according to the Dhamma, behaves righteously, is the better."
"Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjitu"nti. "Dhananjani, there are other kinds of work, profitable and in accordance with the Dhamma, by means of which one can refresh and nourish this body and at the same time both avoid doing evil and practise merit."