| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 448. "Taṃ kiṃ maññasi, dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo"ti? "Yo hi, bho sāriputta, mātāpitūnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho sāriputta, mātāpitūnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo"ti. "Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. | 
| пали | english - Бхиккху Бодхи | Комментарии | 
| 448."Taṃ kiṃ maññasi, dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa; katamaṃ seyyo"ti? | 16. "What do you think, Dhananjani? Who is the better, one who for the sake of his parents behaves contrary to the Dhamma, behaves unrighteously, or one who for the sake of his parents behaves according to the Dhamma, behaves righteously?" | |
| "Yo hi, bho sāriputta, mātāpitūnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho sāriputta, mātāpitūnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. | "Master Sariputta, the one who for the sake of his parents behaves contrary to the Dhamma, behaves unrighteously, is not the better; | |
| Adhammacariyāvisamacariyāhi, bho sāriputta, dhammacariyāsamacariyā seyyo"ti. | the one who for the sake of his parents behaves according to the Dhamma, behaves righteously, is the better." | |
| "Atthi kho, dhanañjāni, aññesaṃ hetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañca paṭipadaṃ paṭipajjituṃ. | "Dhananjani, there are other kinds of work, profitable and in accordance with the Dhamma, by means of which one can support one's parents and at the same time both avoid doing evil and practise merit. |