| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Taṃ kiṃ maññasi, dhanañjāni, idhekacco puttadārassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā'ti, puttadāro vā panassa labheyya 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālā"'ti? "No hidaṃ, bho sāriputta. Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ". |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Taṃ kiṃ maññasi, dhanañjāni, idhekacco puttadārassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. | 7-15. "What do you think, Dhananjani? Suppose someone here were to behave contrary to the Dhamma, to behave unrighteously for the sake of his wife and children... | |
| Labheyya nu kho so 'ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā'ti, puttadāro vā panassa labheyya 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi mā naṃ nirayaṃ nirayapālā"'ti? | ||
| "No hidaṃ, bho sāriputta. | ||
| Atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ". |