Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 95 Наставление Чанки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 95 Наставление Чанки Далее >>
Закладка

426. Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretvā nisinno hoti. Tena kho pana samayena kāpaṭiko [kāpaṭhiko (sī. pī.), kāpadiko (syā. kaṃ.)] nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo tassaṃ parisāyaṃ nisinno hoti. So vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ antarantarā kathaṃ opāteti. Atha kho bhagavā kāpaṭikaṃ māṇavaṃ apasādeti – "māyasmā bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātetu. Kathāpariyosānaṃ āyasmā bhāradvājo āgametū"ti. Evaṃ vutte, caṅkī brāhmaṇo bhagavantaṃ etadavoca – "mā bhavaṃ gotamo kāpaṭikaṃ māṇavaṃ apasādesi. Kulaputto ca kāpaṭiko māṇavo, bahussuto ca kāpaṭiko māṇavo, paṇḍito ca kāpaṭiko māṇavo, kalyāṇavākkaraṇo ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetu"nti. Atha kho bhagavato etadahosi – "addhā kho kāpaṭikassa [etadahosi "kāpaṭikassa (ka.)] māṇavassa tevijjake pāvacane kathā [kathaṃ (sī. ka.), kathaṃ (syā. kaṃ. pī.)] bhavissati. Tathā hi naṃ brāhmaṇā saṃpurekkharontī"ti. Atha kho kāpaṭikassa māṇavassa etadahosi – "yadā me samaṇo gotamo cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmī"ti. Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
426.Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. 10. Then the brahmin Canki, together with a large company of brahmins, went to the Blessed One and exchanged greetings with him . Затем брахман Чанки с большой толпой брахманов пришёл туда, где находился Благословенный. Подойдя он обменялся с ним уважительными приветствиями. Словами Будды - начало
Все комментарии (1)
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side . Обменявшись с ним приветствиями в дружественной и уважительной манере, он сел в стороне.
Tena kho pana samayena bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretvā nisinno hoti. 11. Now on that occasion the Blessed One was seated finishing some amiable talk with some very senior brahmins . В то время Благословенный сидел, только что закончив дружественную беседу с несколькими пожилыми брахманами.
Tena kho pana samayena kāpaṭiko [kāpaṭhiko (sī. pī.), kāpadiko (syā. kaṃ.)] nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo tassaṃ parisāyaṃ nisinno hoti. At the time, sitting in the assembly, was a brahmin student named Kapathika . Young, shaven-headed, sixteen years old, he was a master of the Three Yedas with their vocabularies, liturgy, phonology, and etymology, and the histories as a fifth; skilled in philology and grammar, he was fully versed in natural philosophy and in the marks of a Great Man . В то время в собрании сидел брахманский юноша по имени Капатика. Молодой, с обритой головой, шестнадцатилетний, он был знатоком трёх вед вместе с их словарями, ритуалами, наукой разделения слогов, с историей – в пятых, искусен в филологии и грамматике, полностью освоил представления о мире и признаки великого человека. Этот фрагмент объясняется в комментарии к МН 91 https://tipitaka.theravada.su/p/180435 там указывается, что четвёртой наукой является ещё одна веда.
Все комментарии (1)
So vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ antarantarā kathaṃ opāteti. While the very senior brahmins were conversing with the Blessed One, he often broke in and interrupted their talk . Пока эти пожилые брахманы беседовали с Благословенным, он часто перебивал их.
Atha kho bhagavā kāpaṭikaṃ māṇavaṃ apasādeti – "māyasmā bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātetu. Then the Blessed One rebuked the brahmin student Kapathika thus: "Let not the venerable Bharadvaja break in and interrupt the talk of the very senior brahmins while they are conversing . И тогда Благословенный сделал замечание брахманскому юноше Капатике: "Пусть почтенный Бхарадваджа не перебивает, когда говорят пожилые брахманы.
Kathāpariyosānaṃ āyasmā bhāradvājo āgametū"ti. Let the venerable Bharadvaja wait until the talk is finished ." Пусть почтенный Бхарадваджа подождёт, когда беседа закончится."
Evaṃ vutte, caṅkī brāhmaṇo bhagavantaṃ etadavoca – "mā bhavaṃ gotamo kāpaṭikaṃ māṇavaṃ apasādesi. When this was said, the brahmin Canki said to the Blessed One: "Let not Master Gotama rebuke the brahmin student Kapathika . Когда так было сказано брахман Чанки сказал Благословенному: "Пусть господин Готама не делает замечание брахманскому юноше Капатике.
Kulaputto ca kāpaṭiko māṇavo, bahussuto ca kāpaṭiko māṇavo, paṇḍito ca kāpaṭiko māṇavo, kalyāṇavākkaraṇo ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetu"nti. The brahmin student Kapathika is a clansman, he is very learned, he has a good delivery, he is wise; he is capable of taking part in this discussion with Master Gotama ." Брахманский юноша Капатика выходец из [благородного] рода, много знает, мудрый, хорошо объясняющий, он способен принять участие в этой беседе с господином Готамой."
Atha kho bhagavato etadahosi – "addhā kho kāpaṭikassa [etadahosi "kāpaṭikassa (ka.)] māṇavassa tevijjake pāvacane kathā [kathaṃ (sī. ka.), kathaṃ (syā. kaṃ. pī.)] bhavissati. 12. Then the Blessed One thought: "the brahmin student Kapathika must be accomplished in the scriptures of the Three Vedas. Surely, Тогда Благословенному пришло на ум: "Этот брахманский юноша Капатика - знаток писаний трёх вед. Несомненно,
Tathā hi naṃ brāhmaṇā saṃpurekkharontī"ti. since the brahmins honour him thus, (above)." по этой причине брахманы так его восхваляют."
Atha kho kāpaṭikassa māṇavassa etadahosi – "yadā me samaṇo gotamo cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmī"ti. Then the brahmin student Kapathika thought: "When the recluse Gotama catches my eye, I shall ask him a question ." На том брахманский юноша Капатика подумал: "Когда отшельник Готама встретится со мной глазами, я задам ему вопрос."
Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi. Then, knowing with his own mind the thought in the brahmin student Kapathika's mind, the Blessed One turned his eye towards him . На том, познав своим собственным умом мысль в уме брахманского юноши Капатики, Благословенный встретился с ним глазами.