| Закладка |
410.
Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca – "bhūtapubbaṃ, assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ [vasantānaṃ (sī.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 'brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo - pe - brahmadāyādā'ti. Assosi kho, assalāyana, asito devalo isi – 'sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – brāhmaṇova seṭṭho vaṇṇo - pe - brahmadāyādā'ti. Atha kho, assalāyana, asito devalo isi kesamassuṃ kappetvā mañjiṭṭhavaṇṇāni dussāni nivāsetvā paṭaliyo [aṭaliyo (sī. pī.), agaliyo (syā. kaṃ.)] upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi. Atha kho, assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha – 'handa, ko nu kho ime bhavanto brāhmaṇisayo gatā [gantā (syā. kaṃ. ka.)] ; handa, ko nu kho ime bhavanto brāhmaṇisayo gatā'ti? Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi – 'ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha – 'handa, ko nu kho ime bhavanto brāhmaṇisayo gatā; handa, ko nu kho ime bhavanto brāhmaṇisayo gatāti? Handa, naṃ abhisapāmā'ti. Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu – 'bhasmā, vasala [vasalī (pī.), vasali (ka.), capalī (syā. kaṃ.)], hohi; bhasmā, vasala, hohī'ti [bhasmā vasala hohīti abhisapavacanaṃ sī. pī. potthakesu sakideva āgataṃ]. Yathā yathā kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca. Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi – 'moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ. Mayañhi pubbe yaṃ abhisapāma – bhasmā, vasala, hohi; bhasmā, vasala, hohīti bhasmāva bhavati ekacco. Imaṃ pana mayaṃ yathā yathā abhisapāma tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā'ti. 'Na bhavantānaṃ moghaṃ tapo, nāphalaṃ brahmacariyaṃ. Iṅgha bhavanto, yo mayi manopadoso taṃ pajahathā'ti. 'Yo bhavati manopadoso taṃ pajahāma. Ko nu bhavaṃ hotī'ti? 'Suto nu bhavataṃ – asito devalo isī'ti? 'Evaṃ, bho'. 'So khvāhaṃ, bho, homī'ti. Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
410.Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca – "bhūtapubbaṃ, assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ [vasantānaṃ (sī.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 'brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo - pe - brahmadāyādā'ti.
|
Knowing this, the Blessed One said to him: 18. "Once, Assalayana, when seven brahmin seers were dwelling in leaf huts in the forest, this pernicious view arose in them: 'Brahmins are the highest caste...heirs of Brahma.'
|
|
|
Assosi kho, assalāyana, asito devalo isi – 'sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – brāhmaṇova seṭṭho vaṇṇo - pe - brahmadāyādā'ti.
|
Now the seer Devala the Dark heard this.[874]
|
|
|
Atha kho, assalāyana, asito devalo isi kesamassuṃ kappetvā mañjiṭṭhavaṇṇāni dussāni nivāsetvā paṭaliyo [aṭaliyo (sī. pī.), agaliyo (syā. kaṃ.)] upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi.
|
Then he arranged his hair and beard, dressed in ochre-coloured garments, put on stout sandals, and taking a staff made of gold, he appeared in the courtyard of the seven brahmin seers.
|
|
|
Atha kho, assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha – 'handa, ko nu kho ime bhavanto brāhmaṇisayo gatā [gantā (syā. kaṃ. ka.)] ; handa, ko nu kho ime bhavanto brāhmaṇisayo gatā'ti?
|
Then, while walking up and down the courtyard of the seven brahmin seers, the seer Devala the Dark spoke thus: 'Where have those worthy brahmin seers gone? Where have those worthy brahmin seers gone?
|
|
|
Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi – 'ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha – 'handa, ko nu kho ime bhavanto brāhmaṇisayo gatā; handa, ko nu kho ime bhavanto brāhmaṇisayo gatāti?
|
' Then the seven brahmin seers thought: 'Who is walking up and down in the courtyard of the seven brahmin seers like a village lout speaking thus: "Where have those worthy brahmin seers gone? Where have those worthy brahmin seers gone?
|
|
|
Handa, naṃ abhisapāmā'ti.
|
" Let us curse him!
|
|
|
Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu – 'bhasmā, vasala [vasalī (pī.), vasali (ka.), capalī (syā. kaṃ.)], hohi; bhasmā, vasala, hohī'ti [bhasmā vasala hohīti abhisapavacanaṃ sī. pī. potthakesu sakideva āgataṃ].
|
' Then the seven brahmin seers cursed the seer Devala the Dark thus: 'Be ashes, vile one! Be ashes, vile one!
|
|
|
Yathā yathā kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
|
' But the more the seven brahmin seers cursed him, the more comely, beautiful, and handsome the seer Devala the Dark became.
|
|
|
Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi – 'moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ.
|
Then the seven brahmin seers thought: 'Our asceticism is in vain, our holy life is fruitless;
|
|
|
Mayañhi pubbe yaṃ abhisapāma – bhasmā, vasala, hohi; bhasmā, vasala, hohīti bhasmāva bhavati ekacco.
|
for formerly when we cursed anyone thus: "Be ashes, vile one! Be ashes, vile one!" he always became ashes;
|
|
|
Imaṃ pana mayaṃ yathā yathā abhisapāma tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā'ti.
|
but the more we curse this one, the more comely, beautiful, and handsome he becomes.'
|
|
|
'Na bhavantānaṃ moghaṃ tapo, nāphalaṃ brahmacariyaṃ.
|
'"Your asceticism is not in vain, sirs, your holy life is not fruitless.
|
|
|
Iṅgha bhavanto, yo mayi manopadoso taṃ pajahathā'ti.
|
But, sirs, put away your hatred towards me.'
|
|
|
'Yo bhavati manopadoso taṃ pajahāma.
|
'"We have put away our hatred towards you, sir.
|
|
|
Ko nu bhavaṃ hotī'ti?
|
Who are you? '
|
|
|
'Suto nu bhavataṃ – asito devalo isī'ti?
|
'"Have you heard of the seer Devala the Dark, sirs?'
|
|
|
'Evaṃ, bho'.
|
- 'Yes, sir.'
|
|
|
'So khvāhaṃ, bho, homī'ti.
|
- 'I am he, sirs.'
|
|
|
Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu.
|
"Then the seven brahmin seers went to the seer Devala the Dark and paid homage to him.
|
|