Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 92
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 92 Далее >>
Закладка

"Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho"ti? Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca – "yenesā, bho sela, nīlavanarājī"ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi – "appasaddā bhonto āgacchantu pade padaṃ [pāde pādaṃ (sī.)] nikkhipantā; durāsadā [dūrasaddā (ka.)] hi te bhagavanto sīhāva ekacarā. Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha. Kathāpariyosānaṃ me bhavanto āgamentū"ti. Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi.

пали english - Бхиккху Бодхи Комментарии
"Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho"ti? 11. [He said]: "My good Keniya, where is Master Gotama, the Accomplished One, the Fully Enlightened One, now living?"
Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca – "yenesā, bho sela, nīlavanarājī"ti. When this was said, the matted-hair ascetic Keniya extended his right arm and said: "There, where that green line of the grove is, Master Sela."
Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. 12. Then the brahmin Sela went with the three hundred brahmin students to the Blessed One.
Atha kho selo brāhmaṇo te māṇavake āmantesi – "appasaddā bhonto āgacchantu pade padaṃ [pāde pādaṃ (sī.)] nikkhipantā; durāsadā [dūrasaddā (ka.)] hi te bhagavanto sīhāva ekacarā. He addressed the brahmin students: "Come quietly, sirs, tread carefully; for these Blessed Ones are difficult to approach, they wander alone like lions.
Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha. When I am speaking with the recluse Gotama, do not break in and interrupt me,
Kathāpariyosānaṃ me bhavanto āgamentū"ti. but wait until our talk is finished."
Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. 13. Then the brahmin Sela went to the Blessed One and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side
Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. and looked for the thirty-two marks of a Great Man on the Blessed One's body.