Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

"Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti. Yato kho, āvuso, ariya'sāvako evaṃ nāma'rūpaṃ pajānāti, evaṃ nāma'rūpa'samudayaṃ pajānāti, evaṃ nāma'rūpa'nirodhaṃ pajānāti, evaṃ nāma'rūpa'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti. 55. "When a noble disciple has thus understood mentality-materiality, the origin of mentality-materiality, the cessation of mentality-materiality, and the way leading to the cessation of mentality-materiality... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma." Когда, друзья, последователь благородных познаёт умственно-телесное, возникновение умственно-телесного, прекращение умственно-телесного и путь, ведущий к прекращению умственно-телесного, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."