пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
100."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso.
|
(4) "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso.
|
52. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma?" — "There might be, friends.
|
"Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
|
|
Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.
|
Yato kho, āvuso, ariya'sāvako nāma'rūpañca pajānāti, nāma'rūpa'samudayañca pajānāti, nāma'rūpa'nirodhañca pajānāti, nāma'rūpa'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ.
|
53. "When, friends, a noble disciple understands mentality-materiality, the origin of mentality-materiality, the cessation of mentality-materiality, and the way leading to the cessation of mentality-materiality, in that way he is one of right view... and has arrived at this true Dhamma.
|
Когда, друзья, последователь благородных познаёт умственно-телесное, возникновение умственно-телесного, прекращение умственно-телесного и путь, ведущий к прекращению умственно-телесного, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
|
|
Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā?
|
Katamaṃ panāvuso, nāma'rūpaṃ, katamo nāma'rūpa'samudayo, katamo nāma'rūpa'nirodho, katamā nāma'rūpa'nirodha'gāminī paṭipadā?
|
54. "And what is mentality-materiality, what is the origin of mentality-materiality, what is the cessation of mentality-materiality, what is the way leading to the cessation of mentality-materiality?
|
Что такое умственно-телесное, что такое возникновение умственно-телесного, что такое прекращение умственно-телесного, что такое путь, ведущий к прекращению умственно-телесного?
|
|
Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ – idaṃ vuccatāvuso, rūpaṃ.
|
Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahā'bhūtāni, catunnañca mahā'bhūtānaṃ upādāya'rūpaṃ – idaṃ vuccatāvuso, rūpaṃ.
|
Feeling, perception, volition, contact and attention — these are called mentality. The four great elements and the material form derived from the four great elements — these are called materiality.
|
Ощущение, распознавание, воление, соприкосновение и внимание - они называются умственным. Четыре великих первоэлемента и производная от четырёх великих первоэлементов материя называется телесным.
|
|
Iti idañca nāmaṃ idañca rūpaṃ – idaṃ vuccatāvuso, nāmarūpaṃ.
|
Iti idañca nāmaṃ idañca rūpaṃ – idaṃ vuccatāvuso, nāma'rūpaṃ.
|
So this mentality and this materiality are what is called mentality-materiality.
|
Так это умственное и это телесное является тем, что, друзья, зовётся умственно-телесным.
|
Но сознание является отдельным звеном, а оно входит в 5 совокупностей. Так что nāmarūpa охватывает не все совокупности.
Все комментарии (2)
|
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
|
Viññāṇa'samudayā nāma'rūpa'samudayo, viññāṇa'nirodhā nāma'rūpa'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo nāma'rūpa'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'.
|
With the arising of consciousness there is the arising of mentality-materiality. With the cessation of consciousness there is the cessation of mentality-materiality. The way leading to the cessation of mentality-materiality is just this Noble Eightfold Path; that is, right view... right concentration.
|
С возникновением сознания возникает умственно-телесное. С прекращением сознания умственно-телесное прекращается. Путь, ведущий к прекращению умственно-телесного - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.
|
|