Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 85
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 85 Далее >>
Закладка

334. "Tassa mayhaṃ, rājakumāra, etadahosi – 'yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya'nti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – 'mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī'ti. Tassa mayhaṃ, rājakumāra, etadahosi – 'ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā'ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. 'Hala'nti vadāmi.

пали Комментарии
334."Tassa mayhaṃ, rājakumāra, etadahosi – 'yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya'nti.
Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – 'mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji.
Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī'ti.
Tassa mayhaṃ, rājakumāra, etadahosi – 'ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ.
Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā'ti.
So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi.
'Hala'nti vadāmi.