| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 334. "Tassa mayhaṃ, rājakumāra, etadahosi – 'yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya'nti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – 'mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī'ti. Tassa mayhaṃ, rājakumāra, etadahosi – 'ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā'ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. 'Hala'nti vadāmi. | 
| пали | Комментарии | 
| 334."Tassa mayhaṃ, rājakumāra, etadahosi – 'yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya'nti. | |
| Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – 'mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. | |
| Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī'ti. | |
| Tassa mayhaṃ, rājakumāra, etadahosi – 'ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ. | |
| Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā'ti. | |
| So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. | |
| 'Hala'nti vadāmi. |