Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

294. Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa [aggakulikassa (sī. syā. kaṃ. pī.)] putto tissaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi – "yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi [yathā yathā kho bhagavā dhammaṃ deseti (sī.)], nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – "yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. Pabbājetu maṃ bhagavā"ti [ettha "labheyyāhaṃ - pe - upasampadaṃ"ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. "pabbājetu maṃ bhagavā"ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi]. "Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti? "Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti. "Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī"ti. "Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti.

пали english - Thanissaro bhikkhu english - Бхиккху Бодхи Комментарии
294.Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa [aggakulikassa (sī. syā. kaṃ. pī.)] putto tissaṃ parisāyaṃ nisinno hoti. Now at that time a clansman named Ratthapala, the son of the leading clan in that same Thullakotthita, was sitting in that assembly. 4. Now at that time a clansman named Ratthapala, the son of the leading clan in that same Thullakotthita, was sitting in the assembly.
Atha kho raṭṭhapālassa kulaputtassa etadahosi – "yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi [yathā yathā kho bhagavā dhammaṃ deseti (sī.)], nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. The thought occurred to him, "As I understand the Dhamma taught by the Blessed One, it's not easy, living at home, to practice the holy life totally perfect, totally pure, a polished shell. Then it occurred to him: "As I understand the Dhamma taught by the Blessed One, it is not easy while living in a home to lead the holy life, utterly perfect and pure as a polished shell.
Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. What if I, having shaved off my hair & beard and putting on the ochre robe, were to go forth from the household life into homelessness? " Suppose I shave off my hair and beard, put on the yellow robe, and go forth from the home life into homelessness."
Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Then the brahmans & householders of Thullakotthita, having been instructed, urged, roused, & encouraged by the Blessed One's talk on Dhamma, delighted & rejoiced in his words. Rising from their seats, bowing down to him, they left, keeping him on their right. 5. Then the brahmin householders of Thullakotthita, having been instructed, urged, roused, and encouraged by the Blessed One with talk on the Dhamma, delighted and rejoiced in his words. They then rose from their [56] seats, and after paying homage to him, they departed, keeping him on their right.
Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then Ratthapala, not long after the brahmans & householders of Thullakotthita had left, approached the Blessed One and, on arrival, 6. Soon after they had gone, the clansman Ratthapala went to the Blessed One, and after paying homage to him, he sat down at one side
Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – "yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. said to him, "As I understand the Dhamma taught by the Blessed One, it's not easy, living at home, to practice the holy life totally perfect, totally pure, a polished shell. and said to the Blessed One: "Venerable sir, as I understand the Dhamma taught by the Blessed One, it is not easy while living in a home to lead the holy life, utterly perfect and pure as a polished shell.
Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Lord, I want — having shaved off my hair & beard and putting on the ochre robe — to go forth from the household life into homelessness. Venerable sir, I wish to shave off my hair and beard, put on the yellow robe, and go forth from the home life into homelessness.
Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. May I receive the going-forth in the Blessed One's presence? May I receive admission? " I would receive the going forth under the Blessed One, I would receive the full admission."
Pabbājetu maṃ bhagavā"ti [ettha "labheyyāhaṃ - pe - upasampadaṃ"ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. "pabbājetu maṃ bhagavā"ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi].
"Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti? "Do you have your parents' permission, Ratthapala, to go forth from the household life into homelessness? " "Have you been permitted by your parents, Ratthapala, to go forth from the home life into homelessness? "
"Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti. "No, lord, I haven't." "No, venerable sir, I have not been permitted by my parents."
"Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī"ti. "Ratthapala, Tathagatas do not give the going-forth to anyone who doesn't have his parents' permission." "Ratthapala, Tathagatas do not give the going forth to anyone who does not have his parents' permission."
"Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. "Lord, I will do what needs to be done so that my parents will give their permission for me to go forth from the household life into homelessness." "Venerable sir, I shall see to it that my parents permit me to go forth from the home life into homelessness."