| Закладка |
284.
"Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Dutiyampi kho, ānanda - pe - tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā [viniveṭhetvā (sī. syā. kaṃ. pī.)] ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ [sasīsaṃ nahātaṃ (sī.), sīsanhātaṃ (syā. kaṃ.)] kesesu parāmasitvā etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Atha kho, ānanda, jotipālassa māṇavassa etadahosi – 'acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī'ti; ghaṭikāraṃ kumbhakāraṃ etadavoca – 'yāvatādohipi [yāvetadohipi (sī. syā. kaṃ. pī.)], samma ghaṭikārā'ti? 'Yāvatādohipi, samma jotipāla. Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. 'Tena hi, samma ghaṭikāra, muñca; gamissāmā'ti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
284."Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
|
Then Ghatikara said to Jotipala: 'My dear Jotipala, there is the monastery of the Blessed One Kassapa, accomplished and fully enlightened, quite nearby.
|
|
|
Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
|
Let us go and see the Blessed One Kassapa, accomplished and fully enlightened.
|
|
|
Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.
|
I hold that it is good to see that Blessed One, accomplished and fully enlightened.'
|
|
|
Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra.
|
Jotipala replied: 'Enough, my dear Ghatikara,
|
|
|
Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?
|
what is the use of seeing that bald-pated recluse?"
|
|
|
Dutiyampi kho, ānanda - pe - tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
|
"A second and a third time Ghatikara said: 'My dear Jotipala, there is the monastery of the Blessed One Kassapa...'
|
|
|
Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
|
|
|
|
Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.
|
|
|
|
Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra.
|
And a second and a third time the brahmin student Jotipala replied: 'Enough, my dear Ghatikara,
|
|
|
Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?
|
what is the use of seeing that bald- pated recluse?"791
|
|
|
Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
|
8. "Then the potter Ghatikara seized the brahmin student Jotipala by the belt and said: 'My dear Jotipala, there is the monastery of the Blessed One Kassapa, accomplished and fully enlightened, quite nearby.
|
|
|
Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
|
Let us go and see the Blessed One Kassapa, accomplished and fully enlightened.
|
|
|
Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.
|
I hold that it is good to see that Blessed One, accomplished and fully enlightened.'
|
|
|
Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā [viniveṭhetvā (sī. syā. kaṃ. pī.)] ghaṭikāraṃ kumbhakāraṃ etadavoca – 'alaṃ, samma ghaṭikāra.
|
Then the brahmin student Jotipala undid his belt and said: 'Enough, my dear Ghatikara,
|
|
|
Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?
|
what is the use of seeing that bald-pated recluse?"
|
|
|
Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ [sasīsaṃ nahātaṃ (sī.), sīsanhātaṃ (syā. kaṃ.)] kesesu parāmasitvā etadavoca – 'ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
|
9. "Then, when the brahmin student Jotipala had washed his head, the potter Ghatikara seized him by the hair and said:792 'My dear Jotipala, there is the monastery of the Blessed One Kassapa, accomplished and fully enlightened, quite nearby.
|
|
|
Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
|
Let us go and see the Blessed One Kassapa, accomplished and fully enlightened.
|
|
|
Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.
|
I hold that it is good to see that Blessed One, accomplished and fully enlightened.'
|
|
|
Atha kho, ānanda, jotipālassa māṇavassa etadahosi – 'acchariyaṃ vata, bho, abbhutaṃ vata, bho!
|
"Then the brahmin student Jotipala thought: 'It is wonderful, it is marvellous
|
|
|
Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī'ti; ghaṭikāraṃ kumbhakāraṃ etadavoca – 'yāvatādohipi [yāvetadohipi (sī. syā. kaṃ. pī.)], samma ghaṭikārā'ti?
|
that this potter Ghatikara, who is of a different birth, should presume to seize me by the hair when we have washed our heads! Surely this can be no simple matter.' And he said to the potter Ghatikara: 'You go as far as this, my dear Ghatikara?"
|
|
|
'Yāvatādohipi, samma jotipāla.
|
- 'I go as far as this, my dear Jotipala;
|
|
|
Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.
|
for so much do I hold that it is good to see that Blessed One, accomplished and fully enlightened!"
|
|
|
'Tena hi, samma ghaṭikāra, muñca; gamissāmā'ti.
|
- 'Then, my dear Ghatikara, let go of me. Let us visit him.'
|
|