Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 78 Наставление Саманамандикапутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 78 Наставление Саманамандикапутты Далее >>
Закладка

261. Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami; upasaṅkamitvā uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamuṇḍikāputto etadavoca – "catūhi kho ahaṃ, gahapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati – imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha"nti.

пали english - Бхиккху Бодхи Комментарии
261.Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami; upasaṅkamitvā uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ sammodi. 4. The carpenter Pancakanga went to the wanderer Uggahamana and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side.
Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamuṇḍikāputto etadavoca – "catūhi kho ahaṃ, gahapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. The wanderer Uggahamana then said to him: 5. "Carpenter, when a man possesses four qualities, I describe him as accomplished in what is wholesome, perfected in what is wholesome, attained to the supreme attainment, an ascetic invincible.
Katamehi catūhi? What are the four?
Idha, gahapati, na kāyena pāpakammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati – imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha"nti. Here he does no evil bodily actions, he utters no evil speech, he has no evil intentions, and he does not make his living by any evil livelihood. When a man possesses these four qualities, I describe him as accomplished in what is wholesome, perfected in what is wholesome, attained to the supreme attainment, an ascetic invincible."