| Закладка |
220.
"Seyyathāpi, māgaṇḍiya, jaccandho puriso; so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye. So suṇeyya cakkhumato bhāsamānassa – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti! So odātapariyesanaṃ careyya. Tamenaṃ aññataro puriso telamalikatena sāhuḷicīrena vañceyya – 'idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti. So taṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ kareyya – uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ. So taṃ bhesajjaṃ āgamma cakkhūni uppādeyya, cakkhūni visodheyya. Tassa saha cakkhuppādā yo amusmiṃ telamalikate sāhuḷicīre chandarāgo so pahīyetha. Tañca naṃ purisaṃ amittatopi daheyya, paccatthikatopi daheyya, api ca jīvitā voropetabbaṃ maññeyya – 'dīgharattaṃ vata, bho, ahaṃ iminā purisena telamalikatena sāhuḷicīrena nikato vañcito paluddho – idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti. Evameva kho, māgaṇḍiya, ahañce te dhammaṃ deseyyaṃ – 'idantaṃ ārogyaṃ, idantaṃ nibbāna'nti. So tvaṃ ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsi. Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo so pahīyetha; api ca te evamassa – 'dīgharattaṃ vata, bho, ahaṃ iminā cittena nikato vañcito paluddho [paladdho (sī. pī.)]. Ahañhi rūpaṃyeva upādiyamāno upādiyiṃ, vedanaṃyeva upādiyamāno upādiyiṃ, saññaṃyeva upādiyamāno upādiyiṃ, saṅkhāreyeva upādiyamāno upādiyiṃ, viññāṇaṃyeva upādiyamāno upādiyiṃ. Tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotī"'ti. "Evaṃ pasanno ahaṃ bhoto gotamassa! Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyya"nti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
220."Seyyathāpi, māgaṇḍiya, jaccandho puriso; so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye.
|
"Magandiya, suppose there was a man born blind who could not see dark and light forms..or the sun and moon.
|
|
|
So suṇeyya cakkhumato bhāsamānassa – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti!
|
He might hear a man with good eyesight saying: 'Good indeed, sirs, is a white cloth, beautiful, spotless, and clean!
|
|
|
So odātapariyesanaṃ careyya.
|
' and he would go in search of a white cloth.
|
|
|
Tamenaṃ aññataro puriso telamalikatena sāhuḷicīrena vañceyya – 'idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti.
|
Then a man would cheat him with a dirty soiled garment thus: 'Good man, here is a white cloth for you, beautiful, spotless, and clean.'
|
|
|
So taṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya.
|
And he would accept it and put it on.
|
|
|
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ.
|
Then his friends and companions, his kinsmen and relatives, would bring a physician to treat him.
|
|
|
Tassa so bhisakko sallakatto bhesajjaṃ kareyya – uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ.
|
The physician would make medicine - emetics and purgatives, ointments and counter-ointments and nasal treatment -
|
|
|
So taṃ bhesajjaṃ āgamma cakkhūni uppādeyya, cakkhūni visodheyya.
|
and by means of that medicine the man's vision would arise and be purified.
|
|
|
Tassa saha cakkhuppādā yo amusmiṃ telamalikate sāhuḷicīre chandarāgo so pahīyetha.
|
Together with the arising of his vision, his desire and liking for that dirty soiled garment would be abandoned;
|
|
|
Tañca naṃ purisaṃ amittatopi daheyya, paccatthikatopi daheyya, api ca jīvitā voropetabbaṃ maññeyya – 'dīgharattaṃ vata, bho, ahaṃ iminā purisena telamalikatena sāhuḷicīrena nikato vañcito paluddho – idaṃ te, ambho purisa, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti.
|
then he might burn with indignation and enmity towards that man and might think that he ought to be killed thus: 'Indeed, I have long been tricked, cheated, and defrauded by this man with this dirty soiled garment when he told me: "Good man, here is a white cloth for you, beautiful, spotless, and clean.'"
|
|
|
Evameva kho, māgaṇḍiya, ahañce te dhammaṃ deseyyaṃ – 'idantaṃ ārogyaṃ, idantaṃ nibbāna'nti.
|
24. "So too, Magandiya, if I were to teach you the Dhamma thus: 'This is that health, this is that Nibbana,'
|
|
|
So tvaṃ ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsi.
|
you might know health and see Nibbana.
|
|
|
Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo so pahīyetha; api ca te evamassa – 'dīgharattaṃ vata, bho, ahaṃ iminā cittena nikato vañcito paluddho [paladdho (sī. pī.)].
|
Together with the arising of your vision, your desire and lust for the five aggregates affected by clinging might be abandoned. Then perhaps you might think: 'Indeed, I have long been tricked, cheated, and defrauded by this mind.
|
|
|
Ahañhi rūpaṃyeva upādiyamāno upādiyiṃ, vedanaṃyeva upādiyamāno upādiyiṃ, saññaṃyeva upādiyamāno upādiyiṃ, saṅkhāreyeva upādiyamāno upādiyiṃ, viññāṇaṃyeva upādiyamāno upādiyiṃ.
|
For when clinging, I have been clinging just to material form, I have been clinging just to feeling, I have been clingingjust to perception, I have been clinging just to formations, I have been clinging just to consciousness.[746]
|
|
|
Tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotī"'ti.
|
With my clinging as condition, being [comes to be]; with being as condition, birth; with birth as condition, ageing and death, sorrow, lamentation, pain, grief, and despair come to be. Such is the origin of this whole mass of suffering.'"
|
|
|
"Evaṃ pasanno ahaṃ bhoto gotamassa!
|
25. "I have confidence in Master Gotama thus:
|
|
|
Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyya"nti.
|
'Master Gotama is capable of teaching me the Dhamma in such a way that I might rise up from this seat cured of my blindness.'"
|
|