Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 75 Наставление Магандии
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 75 Наставление Магандии Далее >>
Закладка

218. "Sā etarahi anupubbena puthujjanagāthā [puthujjanagatā (sī. pī.)]. Ayaṃ kho pana, māgaṇḍiya, kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ – 'idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbāna'nti vadesi. Tañhi te, māgaṇḍiya, ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsī"ti. "Evaṃ pasanno ahaṃ bhoto gotamassa! Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya"nti.

пали english - Бхиккху Бодхи Комментарии
218."Sā etarahi anupubbena puthujjanagāthā [puthujjanagatā (sī. pī.)]. 'Now it has gradually become current among ordinary people.[745]
Ayaṃ kho pana, māgaṇḍiya, kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ – 'idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbāna'nti vadesi. And although this body, Magandiya, is a disease, a tumour, a dart, a calamity, and an affliction, referring to this body you say: 'This is that health, Master Gotama, this is that Nibbana.'
Tañhi te, māgaṇḍiya, ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsī"ti. You do not have that noble vision, Magandiya, by means of which you might know health and see Nibbana."
"Evaṃ pasanno ahaṃ bhoto gotamassa! 22. "I have confidence in Master Gotama thus:
Pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya"nti. 'Master Gotama is capable of teaching me the Dhamma in such a way that I can come to know health and to see Nibbana.'"