|
"So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – 'dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ – ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya'nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
|
23. "To the extent that you may wish: 'May I, with the divine eye, which is purified and surpasses the human, see beings passing away and reappearing, inferior and superior, fair and ugly, fortunate and unfortunate...(as Sutta 51, §25)...and may I understand how beings pass on according to their actions' - you will attain the ability to witness any aspect therein, there being a suitable basis.
|
|