|
"So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – 'anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya'nti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati satiāyatane.
|
22. "To the extent that you may wish: 'May I recollect my manifold past lives, that is, one birth, two births...(as Sutta 51,§24)...Thus with their aspects and particulars may I recollect my manifold past lives' - you will attain the ability to witness any aspect therein, there being a suitable basis.
|
|