|
"Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, no ca kho bhikkhuniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena.
|
If only Master Gotama and bhikkhus were accomplished in this Dhamma, but no bhikkhuils were accomplished, then this holy life would be deficient in that respect;
|
Если бы только один господин Готама и монахи достигли успеха в этой Дхамме, но не было бы достигших успеха монахинь, то эта возвышенная жизнь была бы неполной в этом отношении.
|
|
|
Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
|
but because Master Gotama, bhikkhus, and bhikkhunis are accomplished in this Dhamma, this holy life is thus complete in that respect.
|
Но поскольку господин Готама, монахи и монахини достигли успеха в этой Дхамме, то эта возвышенная жизнь является полной в этом отношений.
|
|