Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 70 Наставление в Китагири
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 Наставление в Китагири Далее >>
Закладка

179. "Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti ? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.

пали english - Бхиккху Бодхи Комментарии
179."Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? 9. "If it were unknown by me...
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ pajahathā'ti vadāmi. But because it is known by me ...contacted by wisdom thus: 'Here, when someone feels a certain kind of painful feeling, unwholesome states increase in him and wholesome states diminish,' that I therefore say: 'Abandon such a kind of painful feeling.'
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti ? "If it were unknown by me...
"No hetaṃ, bhante".
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā'ti vadāmi. But because it is known by me...contacted by wisdom thus: 'Here, when someone feels another kind of painful feeling, unwholesome states diminish in him and wholesome states increase,' that I therefore say: 'Enter upon and abide in such a kind of painful feeling.'