Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 70 Наставление в Китагири
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 Наставление в Китагири Далее >>
Закладка

178. "Sādhu, bhikkhave! Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.

пали english - Бхиккху Бодхи Комментарии
178."Sādhu, bhikkhave! 8 "Good, bhikkhus.[700]
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? And if it were unknown by me, unseen, unfound, unrealised, uncontacted by wisdom thus: 'Here, when someone feels a certain kind of pleasant feeling, unwholesome states increase in him and wholesome states diminish,' would it be fitting for me, not knowing that, to say: 'Abandon such a kind of pleasant feeling'?"
"No hetaṃ, bhante". - "No, venerable sir."
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi. "But because it is known by me, seen, found, realised, contacted by wisdom thus: 'Here, when someone feels a certain kind of pleasant feeling, unwholesome states increase in him and wholesome states diminish,' that I therefore say: 'Abandon such a kind of pleasant feeling.'
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "If it were unknown by me, unseen, unfound, unrealised, uncontacted by wisdom thus: 'Here, when someone feels another kind of pleasant feeling, unwholesome states diminish in him and wholesome states increase,' would it be fitting for me, not knowing that, to say: 'Enter upon and abide in such a kind of pleasant feeling'?"
"No hetaṃ, bhante". - "No, venerable sir."
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi. "But because it is known by me, seen, found, realised, contacted by wisdom thus: 'Here, when someone feels another kind of pleasant feeling, unwholesome states diminish in him and wholesome states increase,' that I therefore say: 'Enter upon and abide in such a kind of pleasant feeling.'