Закладка |
178.
"Sādhu, bhikkhave! Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti? "No hetaṃ, bhante". "Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
|
пали |
english - Бхиккху Бодхи |
Комментарии |
178."Sādhu, bhikkhave!
|
8 "Good, bhikkhus.[700]
|
|
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
|
And if it were unknown by me, unseen, unfound, unrealised, uncontacted by wisdom thus: 'Here, when someone feels a certain kind of pleasant feeling, unwholesome states increase in him and wholesome states diminish,' would it be fitting for me, not knowing that, to say: 'Abandon such a kind of pleasant feeling'?"
|
|
"No hetaṃ, bhante".
|
- "No, venerable sir."
|
|
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ pajahathā'ti vadāmi.
|
"But because it is known by me, seen, found, realised, contacted by wisdom thus: 'Here, when someone feels a certain kind of pleasant feeling, unwholesome states increase in him and wholesome states diminish,' that I therefore say: 'Abandon such a kind of pleasant feeling.'
|
|
Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī'ti, evāhaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā"ti?
|
"If it were unknown by me, unseen, unfound, unrealised, uncontacted by wisdom thus: 'Here, when someone feels another kind of pleasant feeling, unwholesome states diminish in him and wholesome states increase,' would it be fitting for me, not knowing that, to say: 'Enter upon and abide in such a kind of pleasant feeling'?"
|
|
"No hetaṃ, bhante".
|
- "No, venerable sir."
|
|
"Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti, tasmāhaṃ 'evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā'ti vadāmi.
|
"But because it is known by me, seen, found, realised, contacted by wisdom thus: 'Here, when someone feels another kind of pleasant feeling, unwholesome states diminish in him and wholesome states increase,' that I therefore say: 'Enter upon and abide in such a kind of pleasant feeling.'
|
|