Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 70 Наставление в Китагири
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 Наставление в Китагири Далее >>
Закладка

175. Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ – "bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti. Evaṃ vutte, assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ – "mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"ti.

пали english - Бхиккху Бодхи Комментарии
175.Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. 4 Now on that occasion the bhikkhus named Assaji and Punabbasuka were residing at Kitagiri.[697]
Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ – "bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Then a number of bhikkhus went and told them: "Friends, the Blessed One and the Sangha of bhikkhus now abstain from eating at night.
Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. By so doing, they are free from illness and affliction, and they enjoy health, strength, and a comfortable abiding.
Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha. Come, friends, abstain from eating at night.
Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti. By so doing, you too will be free, from illness and affliction, and you will enjoy health, strength, and a comfortable abiding."
Evaṃ vutte, assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ – "mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. When this was said, the bhikkhus Assaji and Punabbasuka told those bhikkhus: "Friends, we eat in the evening, in the morning, and in the day outside the proper time.
Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. By so doing, we are free from illness and affliction, and we enjoy health, strength, and a comfortable abiding.
Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Why should we abandon [a benefit] visible here and now to pursue [a benefit to be achieved] at a future time?
Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"ti. We shall eat in the evening, in the morning, and in the day outside the proper time."