Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 70 Наставление в Китагири
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 70 Наставление в Китагири Далее >>
Закладка

174. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra kho bhagavā bhikkhū āmantesi – "ahaṃ kho, bhikkhave, aññatreva rattibhojanā [rattibhojanaṃ (ka.)] bhuñjāmi. Aññatra kho panāhaṃ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, bhikkhave, aññatreva rattibhojanā bhuñjatha. Aññatra kho pana, bhikkhave, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. Tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.

пали english - Бхиккху Бодхи Комментарии
174.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 1. THUS HAVE I HEARD. On one occasion the Blessed One was wandering in the Kasi country together with a large Sangha of bhikkhus.
Tatra kho bhagavā bhikkhū āmantesi – "ahaṃ kho, bhikkhave, aññatreva rattibhojanā [rattibhojanaṃ (ka.)] bhuñjāmi. There he addressed the bhikkhus thus: 2. "Bhikkhus, I abstain from eating at night.
Aññatra kho panāhaṃ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. By so doing, I am free from illness and affliction, and I enjoy health, strength, and a comfortable abiding.
Etha, tumhepi, bhikkhave, aññatreva rattibhojanā bhuñjatha. Come, bhikkhus, abstain from eating at night.
Aññatra kho pana, bhikkhave, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā"ti. By so doing, you too will be free from illness and affliction, and you will enjoy health, strength, and a comfortable abiding." [696]
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. "Yes, venerable sir," they replied.
Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. 3. Then, as the Blessed One was wandering by stages in the Kasi country, he eventually arrived at a Kasi town called Kitagiri.
Tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame. There he lived in this Kasi town, Kitagiri.