| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
112. "Ye hi keci, rāhula, atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ, vacīkammaṃ parisodhesuṃ, manokammaṃ parisodhesuṃ, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. Yepi hi keci, rāhula, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti, vacīkammaṃ parisodhessanti, manokammaṃ parisodhessanti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. Yepi hi keci, rāhula, etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti, vacīkammaṃ parisodhenti, manokammaṃ parisodhenti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. Tasmātiha, rāhula, 'paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmī'ti – evañhi te, rāhula, sikkhitabba"nti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 112."Ye hi keci, rāhula, atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ, vacīkammaṃ parisodhesuṃ, manokammaṃ parisodhesuṃ, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. | 18. "Rahula, whatever recluses and brahmins in the past purified their bodily action, their verbal action, and their mental action, all did so by repeatedly reflecting thus. | |
| Yepi hi keci, rāhula, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti, vacīkammaṃ parisodhessanti, manokammaṃ parisodhessanti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. | Whatever recluses and brahmins in the future will purify their bodily action, their verbal action, and their mental action, all will do so by repeatedly reflecting thus. | |
| Yepi hi keci, rāhula, etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti, vacīkammaṃ parisodhenti, manokammaṃ parisodhenti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. | Whatever recluses and brahmins in the present are purifying their bodily action, their verbal action, and their mental action, all are doing so by repeatedly reflecting thus. | |
| Tasmātiha, rāhula, 'paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmī'ti – evañhi te, rāhula, sikkhitabba"nti. | Therefore, Rahula, you should train thus: 'We will purify our bodily action, our verbal action, and our mental action by repeatedly reflecting upon them.'" |