Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 61 Наставление Рахуле в Амбалаттхике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 61 Наставление Рахуле в Амбалаттхике Далее >>
Закладка

"Katvāpi te, rāhula, manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati [saṃvatti (sī. pī.)], parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti? Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ pana [evarūpe (sī. pī.), evarūpe pana (syā. kaṃ.)] te, rāhula, manokammaṃ [manokamme (sī. syā. kaṃ. pī.)] aṭṭīyitabbaṃ harāyitabbaṃ jigucchitabbaṃ; aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka'nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

пали english - Бхиккху Бодхи Комментарии
"Katvāpi te, rāhula, manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati [saṃvatti (sī. pī.)], parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti? "Also, Rahula, after you have done an action with the mind, you should reflect upon that same mind action thus: 'Does this action that I have done with the mind lead to my own affliction, or to the affliction of others, or to the affliction of both? Was it an unwholesome mind action with painful consequences, with painful results?'
Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ pana [evarūpe (sī. pī.), evarūpe pana (syā. kaṃ.)] te, rāhula, manokammaṃ [manokamme (sī. syā. kaṃ. pī.)] aṭṭīyitabbaṃ harāyitabbaṃ jigucchitabbaṃ; aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. When you reflect, if you know: 'This action that I have done with the mind leads to my own affliction, or to the affliction of others, or to the affliction of both; it was an unwholesome mind action with painful consequences, with painful results,' then you should confess such a mind action, reveal it, and lay it open to the Teacher or to your wise companions in the holy life. Having confessed it, revealed it, and laid it open, you should undertake restraint for the future. У ББ здесь похоже слепая копипаста, в палийском тексте тут отличие от фрагмента выше. Плохие поступки тела и речи монашествующий должен признавать, но...
Все комментарии (1)
Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka'nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. But when you reflect, if you know: 'This action that I have done with the mind does not lead to my own affliction, or to the affliction of others, or to the affliction of both; it was a wholesome mind action with pleasant consequences, pleasant results,' you can abide happy and glad, training day and night in wholesome states.