Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 60 Наставление об очевидном
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 60 Наставление об очевидном Далее >>
Закладка

92. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā – "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

пали english - Thanissaro bhikkhu русский - Шохин В.К. Комментарии
92.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. I have heard that on one occasion, when the Blessed One was on a wandering tour among the Kosalans with a large Saṅgha of monks, he arrived at the brahman village of the Kosalans called Sāla. 1. Так я слышал. Однажды Господин, странствуя с большой группой монахов в Кошале, пришел в брахманскую деревню под названием Сала.
Assosuṃ kho sāleyyakā brāhmaṇagahapatikā – "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto. The brahman householders heard, “Master Gotama the contemplative—the son of the Sakyans, having gone forth from the Sakyan clan—on a wandering tour among the Kosalans with a large Saṅgha of monks—has arrived at Sāla. И тамошние брахманы-домохозяева услышали [следующее]: «Отшельник Готама, сын Шакьев, из рода Шакьев, странствуя в Кошале с большой группой монахов, достиг Салы».
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. And of that master Gotama this fine reputation has spread: ‘He is indeed a Blessed One, worthy & rightly self-awakened, consummate in clear-knowing & conduct, well-gone, an expert with regard to the cosmos, unexcelled trainer of people fit to be tamed, teacher of devas & human beings, awakened, blessed. И об этом Готаме прошла слава: «Это Господин достиг совершенства, полного пробуждения, носитель [образцового] знания и поведения, хорошо прошедший [эту жизнь], познавший миры, превосходный кормчий тех, кем надо управлять, наставник богов и людей, пробужденный, владыка.
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. He has made known—having realized it through direct knowledge—this world with its devas, Māras, & Brahmās, this generation with its contemplatives & brahmans, its royalty & common people. Он сообщает [истину] об этом мире — [мире] со [всеми] богами, с Марой, с Брахмой, со [всеми] шраманами и брахманами, с богами и людьми, — постигнув его своим умозрением.
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. He has explained the Dhamma admirable in the beginning, admirable in the middle, admirable in the end; has expounded the holy life both in its particulars & in its essence, entirely perfect, surpassingly pure. Он учит дхарме, прекрасной в начале, прекрасной в середине и прекрасной в конце, и по букве и по духу и провозглашает благочестивую жизнь, полностью осуществленную и чистую.
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti. It is good to see such a worthy one.’” Хорошо было бы увидеть такого совершенного».
Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. So the brahman householders of Sāla went to the Blessed One. On arrival, some of them bowed down to the Blessed One and sat to one side. И тогда брахманы-домохозяева Салы пришли к Господину и некоторые [из них], поприветствовав Господина, сели поодаль [от него],
Appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Some of them exchanged courteous greetings with him and, after an exchange of friendly greetings & courtesies, sat to one side. другие, обменявшись с ним приветствиями и любезностями, сели на почтительном расстоянии [от него],
Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Some of them sat to one side having saluted him with their hands palm-to-palm over their hearts. третьи почтили его, сложив длани, и [также] сели на почтительном расстоянии [от него],
Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Some of them sat to one side having announced their name & clan. четвертые, назвав Господину [свое] имя и род, [также] сели на почтительном расстоянии [от него],
Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Some of them sat to one side in silence. а пятые сделали это молча.