| пали |
english - Бхиккху Бодхи |
Комментарии |
|
54."Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.
|
8-10."Here, Jivaka, a bhikkhu lives in dependence upon a certain village or town.
|
|
|
So karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ.
|
He abides pervading one quarter with a mind imbued with compassion...with a mind imbued with appreciative joy...with a mind imbued with equanimity, likewise the second, likewise the third, likewise the fourth;
|
|
|
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
|
so above, below, around, and everywhere, and to all as to himself, he abides pervading the all-encompassing world with a mind imbued with equanimity, abundant, exalted, immeasurable, without hostility and without ill will.
|
|
|
Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti.
|
Then a householder or a householder's son comes to him and invites him for the next day's meal.
|
|
|
Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti.
|
The bhikkhu accepts, if he likes...
|
|
|
So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati.
|
|
|
|
Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati.
|
|
|
|
Tassa na evaṃ hoti – 'sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti!
|
|
|
|
Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā'ti – evampissa na hoti.
|
|
|
|
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
|
|
|
|
Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī"ti?
|
What do you think, Jivaka? Would that bhikkhu on such an occasion choose for his own affliction, or for another's affliction, or for the affliction of both?"
|
|