Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. |
пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
"Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. | the gods of Radiance[426]... | О домохозяева, если тот, кто следует праведному, благому поведению, пожелает: "Ах, пусть после разрушения тела, после смерти, я возрожусь в компании светящихся божеств", возможно, что после разрушения тела, после смерти, он возродится в компании светящихся божеств. | |
Taṃ kissa hetu? | А по какой причине? | ||
Tathā hi so dhammacārī samacārī. | Потому что он следует праведному, благому поведению. |