| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
422. "Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? 'Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma, yātrā ca no bhavissati, anavajjatā ca, phāsu vihāro cā'ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye'. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 422."Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? | (MODERATION IN EATING) 9. "What more is to be done? | |
| 'Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma, yātrā ca no bhavissati, anavajjatā ca, phāsu vihāro cā'ti evañhi vo, bhikkhave, sikkhitabbaṃ. | Bhikkhus, you should train thus: 'We will be moderate in eating. Reflecting wisely, we will take food neither for amusement nor for intoxication nor for the sake of physical beauty and attractiveness, but only for the endurance and continuance of this body, for ending discomfort, and for assisting the holy life, considering: "Thus I shall terminate old feelings without arousing new feelings and I shall be healthy and blameless and shall live in comfort." | |
| Siyā kho pana, bhikkhave, tumhākaṃ evamassa – 'hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya'nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. | ' Now, bhikkhus, you may think thus: 'We are possessed of shame and of wrongdoing, our bodily conduct, verbal conduct, mental conduct, and livelihood have been purified, we guard the doors of our sense faculties, and we are moderate in eating. That much is enough...'; and you may rest content with that much. | |
| Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – 'mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye'. | Bhikkhus, I inform you, I declare to you: You who seek the recluse's status, do not fall short of the goal of recluseship while there is more to be done. |