Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 38 Большое наставление о прекращении жажды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 38 Большое наставление о прекращении жажды Далее >>
Закладка

404. "Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

пали english - Бхиккху Бодхи Комментарии
404."Sādhu, bhikkhave. (RECAPITULATION ON ARISING) 19. "Good, bhikkhus.
Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. So you say thus, and I also say thus: 'When this exists, that comes to be; with the arising of this, that arises.' That is, with ignorance as condition, formations [come to be]; with formations as condition, consciousness; with consciousness as condition, mentality-materiality; with mentalitymateriality as condition, the sixfold base; with the sixfold base as condition, contact; with contact as condition, feeling; with feeling as condition, craving; with craving as condition, clinging;with clinging as condition, being; with being as condition, birth; with birth as condition, ageing and death, sorrow, lamentation, pain, grief, and despair come to be.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Such is the origin of this whole mass of suffering.