Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 36 Большое наставление для Саччаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 36 Большое наставление для Саччаки Далее >>
Закладка

"Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, aggivessana, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. Apissu maṃ, aggivessana, devatā disvā evamāhaṃsu – 'kālaṅkato samaṇo gotamo'ti. Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, napi kālaṅkaroti, arahaṃ samaṇo gotamo, vihārotveva so [vihārotveveso (sī.)] arahato evarūpo hotī'ti [vihārotveveso arahato"ti (?)].

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
"Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti. “I thought: ‘Suppose I practise further the breathingless meditation. Я подумал: "Что если я дальше буду медитировать без дыхания?"
So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. ’ So I stopped the in-breaths and out-breaths through my mouth, nose, and ears. Тогда я прекратил вдохи и выдохи носом, ртом, и ушами.
Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. While I did so, there was a violent burning in my body. По мере того как я прекратил вдохи и выдохи носом, ртом, и ушами, в моём теле был сильнейший жар.
Seyyathāpi, aggivessana, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Just as if two strong men were to seize a weaker man by both arms and roast him over a pit of hot coals, so too, while I stopped the in-breaths and out-breaths through my mouth, nose, and ears, there was a violent burning in my body. Подобно тому, как если бы два сильных человека, схватив слабого человека за руки, поджаривали бы его над ямой с раскалёнными углями, точно также, когда я прекратил вдохи и выдохи носом, ртом, и ушами, в моём теле был сильнейший жар.
Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. But although tireless energy was aroused in me and unremitting mindfulness was established, И хотя я установил неутомимое усердие и незамутнённое памятование,
Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. my body was overwrought and uncalm because I was exhausted by the painful striving. моё тело было взволновано и неспокойно, будучи измотано болезненным усилием.
Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. But such painful feeling that arose in me did not invade my mind and remain. Но мучительное ощущение, которое возникло таким образом, не завладевало моим умом и не оставалось в нём.
Apissu maṃ, aggivessana, devatā disvā evamāhaṃsu – 'kālaṅkato samaṇo gotamo'ti. “Now when deities saw me, some said: ‘The recluse Gotama is dead. Божества, увидев меня, сказали: "Отшельник Готама мёртв".
Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī'ti. ’ Other deities said: ‘The recluse Gotama is not dead, he is dying. Другие божества сказали: "Он не мёртв, но умирает".
Ekaccā devatā evamāhaṃsu – 'na kālaṅkato samaṇo gotamo, napi kālaṅkaroti, arahaṃ samaṇo gotamo, vihārotveva so [vihārotveveso (sī.)] arahato evarūpo hotī'ti [vihārotveveso arahato"ti (?)]. ’ And other deities said: ‘The recluse Gotama is not dead nor dying; he is an arahant, for such is the way arahants abide. ’ Третьи сказали: "Он ни умер, ни умирает, а он – арахант, потому что таким образом живут араханты".