Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
372. "So kho ahaṃ, aggivessana, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'icchāmahaṃ, āvuso [passa ma. ni. 1.278 pāsarāsisutte] imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. Evaṃ vutte, aggivessana, udako rāmaputto maṃ etadavoca – 'viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, aggivessana, etadahosi – 'na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti. Atha khvāhaṃ, aggivessana, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'kittāvatā no, āvuso rāmo, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī'ti? Evaṃ vutte, aggivessana, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, aggivessana, etadahosi – 'na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho rāmasseva ahosi sati, mayhaṃpatthi sati; na kho rāmasseva ahosi samādhi, mayhaṃpatthi samādhi; na kho rāmasseva ahosi paññā, mayhaṃpatthi paññā; yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyya'nti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. |
пали | english - Бхиккху Бодхи | русский - SV, правки khantibalo | Комментарии |
372."So kho ahaṃ, aggivessana, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'icchāmahaṃ, āvuso [passa ma. ni. 1.278 pāsarāsisutte] imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. | “Still in search, bhikkhus, of what is wholesome, seeking the supreme state of sublime peace, I went to Uddaka Rāmaputta and said to him: ‘Friend, I want to lead the holy life in this Dhamma and Discipline.’ | Аггивессана, будучи всё ещё в поисках благотворного, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Уддаке Рамапутте и сказал ему: "Друг, я бы хотел вести возвышенную жизнь в этом [вашем] учении и дисциплине". |
Исправил на Аггивессана. Все комментарии (2) |
Evaṃ vutte, aggivessana, udako rāmaputto maṃ etadavoca – 'viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. | Uddaka Rāmaputta replied: ‘The venerable one may stay here. This Dhamma is such that a wise man can soon enter upon and abide in it, himself realising through direct knowledge his own teacher’s doctrine.’ | Уддака Рамапутта ответил: "Почтенный может оставаться здесь. Это учение/состояние таково, что мудрый человек вскоре сможет войти и пребывать в знании своего учителя, постигнув его собственным знанием." | |
So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. | I soon quickly learned that Dhamma. | И вскоре я быстро освоил то учение. | |
So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca. | As far as mere lip-reciting and rehearsal of his teaching went, I could speak with knowledge and assurance, and I claimed, ‘I know and see’—and there were others who did likewise.“ | В процессе устного воспроизведения и повторения его учения я мог произносить слова глубокого знания, слова убеждённости и заявлял, что знаю и вижу. То же самое делали и другие. | |
Tassa mayhaṃ, aggivessana, etadahosi – 'na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi. | I considered: ‘It was not through mere faith alone that Rāma declared: “By realising for myself with direct knowledge, I enter upon and abide in this Dhamma. ” | Мне пришло на ум: "Не только за счёт одной веры Рама заявляет: "Постигнув это состояние собственным знанием я вхожу и пребываю в нём". |
Исправил. Все комментарии (2) |
Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti. | Certainly Rāma abided knowing and seeing this Dhamma.’ | Вне сомнений, Рама [на самом деле] пребывает, зная и видя это состояние". | |
Atha khvāhaṃ, aggivessana, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'kittāvatā no, āvuso rāmo, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī'ti? | Then I went to Uddaka Rāmaputta and asked him: ‘Friend, in what way did Rāma declare that by realising for himself with direct knowledge he entered upon and abided in this Dhamma?’ | Тогда я отправился к Уддаке Рамапутте и сказал: "Друг Рама, каким образом ты заявляешь, что, постигнув это состояние собственным знанием ты входишь и пребываешь в нём?" | |
Evaṃ vutte, aggivessana, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. | In reply Uddaka Rāmaputta declared the base of neither-perception-nor-non-perception. | В ответ на это Уддака Рамапутта заявил о сфере ни распознавания, ни отсутствия распознавания. | |
Tassa mayhaṃ, aggivessana, etadahosi – 'na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho rāmasseva ahosi sati, mayhaṃpatthi sati; na kho rāmasseva ahosi samādhi, mayhaṃpatthi samādhi; na kho rāmasseva ahosi paññā, mayhaṃpatthi paññā; yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyya'nti. | “I considered: ‘Not only Rāma had faith, energy, mindfulness, concentration, and wisdom. I too have faith, energy, mindfulness, concentration, and wisdom. Suppose I endeavour to realise the Dhamma that Rāma declared he entered upon and abided in by realising for himself with direct knowledge. ’ | Я подумал: "Не только Рама обладает доверием, усердием, памятованием, собранностью ума и мудростью. У меня тоже есть доверие, усердие, памятование, собранность ума и мудрость. Что если я постараюсь постичь состояние, которое Рама постиг собственным знанием и заявляет, что входит и пребывает в нём?" | |
So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. | “I soon quickly entered upon and abided in that Dhamma by realising for myself with direct knowledge. | И вскоре я собственным знанием быстро постиг это состояние и войдя пребывал в нём. |