Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
371. "Kiñhi no siyā, aggivessana? Idha me, aggivessana, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So kho ahaṃ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 'icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. Evaṃ vutte, aggivessana, āḷāro kālāmo maṃ etadavoca – 'viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, aggivessana, etadahosi – 'na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī"'ti. |
пали | english - Бхиккху Бодхи | русский - SV, правки khantibalo | Комментарии |
371."Kiñhi no siyā, aggivessana? | “Why not, Aggivessana? | "Почему же не возникало, Аггивессана? | |
Idha me, aggivessana, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. | Here, Aggivessana, before my enlightenment, while I was still only an unenlightened Bodhisatta, I thought: ‘Household life is crowded and dusty; life gone forth is wide open. | Здесь, Аггивесана, до моего постижения, когда я всё ещё был непостигшим бодхисаттой, такая мысль пришла ко мне: "Жизнь домохозяина проходит в тесноте, это путь нечистоты. Бездомная жизнь подобна открытому пространству. |
Словами Будды - конец [2] Все комментарии (1) |
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. | It is not easy, while living in a home, to lead the holy life utterly perfect and pure as a polished shell. | Живя домохозяйской жизнью, трудно следовать возвышенной жизни, которая была бы идеальной и чистой, [словно] отполированная раковина. | |
Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. | Suppose I shave off my hair and beard, put on the yellow robe, and go forth from the home life into homelessness. ’ | Что если я, сбрив волосы и бороду и надев жёлтые одежды, покину жизнь домохозяйскую ради жизни бездомной? " | |
So kho ahaṃ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. | _________from MN 26________ “Later, while still young, a black-haired young man endowed with the blessing of youth, in the prime of life, though my mother and father wished otherwise and wept with tearful faces, I shaved off my hair and beard, put on the yellow robe, and went forth from the home life into homelessness. | И спустя какое-то время, когда я всё ещё был молод, черноволос, наделён благословением молодости на первом этапе жизни, я сбрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с лицами, полными слёз. | |
So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 'icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. | Having gone forth, bhikkhus, in search of what is wholesome, seeking the supreme state of sublime peace, I went to Āḷāra Kālāma and said to him: ‘Friend Kālāma, I want to lead the holy life in this Dhamma and Discipline. | Уйдя в бездомную жизнь в поисках благотворного, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Аларе Каламе. Придя я сказал ему: "Друг Калама, я бы хотел вести возвышенную жизнь в этом вашем учении и дисциплине". |
Это я не глядя скопипастил, исправил. Все комментарии (2) |
Evaṃ vutte, aggivessana, āḷāro kālāmo maṃ etadavoca – 'viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. | ’ Āḷāra Kālāma replied: ‘The venerable one may stay here. This Dhamma is such that a wise man can soon enter upon and abide in it, realising for himself through direct knowledge his own teacher’s doctrine.’ | Когда так было сказано, Алара Калама ответил: "Почтенный может оставаться здесь. Это учение/состояние таково, что мудрый человек вскоре сможет войти и пребывать в знании своего учителя, постигнув его собственным знанием.". | |
So kho ahaṃ, aggivessana, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. | I soon quickly learned that Dhamma. | И вскоре я быстро усвоил то учение. | |
So kho ahaṃ, aggivessana, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca. | As far as mere lip-reciting and rehearsal of his teaching went, I could speak with knowledge and assurance, and I claimed, ‘I know and see’—and there were others who did likewise. | В части устного воспроизведения и повторения я мог произносить слова глубокого знания, слова убеждённости и заявлял, что знаю и вижу. То же самое делали и другие. | |
Tassa mayhaṃ, aggivessana, etadahosi – 'na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī"'ti. | “I considered: ‘It is not through mere faith alone that Āḷāra Kālāma declares: “By realising for myself with direct knowledge, I enter upon and abide in this Dhamma. ” Certainly Āḷāra Kālāma abides knowing and seeing this Dhamma.’ | Мне пришло на ум: "Не только за счёт одной веры Алара Калама заявляет: "Постигнув это состояние собственным знанием я вхожу и пребываю в нём". Вне сомнений, Алара Калама [на самом деле] пребывает, зная и видя это состояние". |