Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 28 Большое наставление с метафорой слоновьего следа
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 28 Большое наставление с метафорой слоновьего следа Далее >>
Закладка

"Ajjhattikañceva, āvuso, sotaṃ aparibhinnaṃ hoti - pe - ghānaṃ aparibhinnaṃ hoti… jivhā aparibhinnā hoti… kāyo aparibhinno hoti… mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattiko ceva mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti – 'evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā – "yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatī"ti. Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho'ti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hotī"ti.

пали english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
"Ajjhattikañceva, āvuso, sotaṃ aparibhinnaṃ hoti - pe - ghānaṃ aparibhinnaṃ hoti… jivhā aparibhinnā hoti… kāyo aparibhinno hoti… mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. “If, friends, internally the ear is intact but no external sounds come into its range…internally the nose is intact...internally the tongue is intact...internally the body is intact... “If, friends, internally the mind is intact but no external mind-objects come into its range, and there is no corresponding conscious engagement, then there is no manifestation of the corresponding section of consciousness.
Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. If internally the mind is intact and external mind-objects come into its range, but there is no corresponding conscious engagement, then there is no manifestation of the corresponding section of consciousness.
Yato ca kho, āvuso, ajjhattiko ceva mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. But when internally the mind is intact and external mind-objects come into its range and there is the corresponding conscious engagement, then there is the manifestation of the corresponding section of consciousness.
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. “The material form in what has thus come to be is included in the material form aggregate affected by clinging. The feeling in what has thus come to be is included in the feeling aggregate affected by clinging. The perception in what has thus come to be is included in the perception aggregate affected by clinging. The formations in what has thus come to be are included in the formations aggregate affected by clinging. The consciousness in what has thus come to be is included in the consciousness aggregate affected by clinging.
So evaṃ pajānāti – 'evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. He understands thus: ‘This, indeed, is how there comes to be the inclusion, gathering, and amassing of things into these five aggregates affected by clinging.
Vuttaṃ kho panetaṃ bhagavatā – "yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatī"ti. Now this has been said by the Blessed One: “One who sees dependent origination sees the Dhamma; one who sees the Dhamma sees dependent origination.” Now this has been said by the Blessed One: “One who sees dependent origination sees the Dhamma; one who sees the Dhamma sees dependent origination.”
Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. And these five aggregates affected by clinging are dependently arisen.
Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. The desire, indulgence, inclination, and holding based on these five aggregates affected by clinging is the origin of suffering.
Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho'ti. The removal of desire and lust, the abandonment of desire and lust for these five aggregates affected by clinging is the cessation of suffering.’
Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hotī"ti. At that point too, friends, much has been done by that bhikkhu. ”