Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 28 Большое наставление с метафорой слоновьего следа
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 28 Большое наставление с метафорой слоновьего следа Далее >>
Закладка

304. "Katamā cāvuso, tejodhātu? Tejodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. 'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
304."Katamā cāvuso, tejodhātu? Katamā cāvuso, tejo'dhātu? “What, friends, is the fire element? 3. Что такое "элемент тепла"?
Tejodhātu siyā ajjhattikā, siyā bāhirā. Tejo'dhātu siyā ajjhattikā, siyā bāhirā. The fire element may be either internal or external. Элемент тепла может быть как внутренним, так и внешним.
Katamā cāvuso, ajjhattikā tejodhātu? Katamā cāvuso, ajjhattikā tejo'dhātu? What is the internal fire element? Что такое внутренний элемент тепла?
Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā tejodhātu. Yaṃ ajjhattaṃ paccattaṃ tejo tejo'gataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asita'pīta'khāyita'sāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejo'gataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā tejo'dhātu. Whatever internally, belonging to oneself, is fire, fiery, and clung-to; that is, that by which one is warmed, ages, and is consumed, and that by which what is eaten, drunk, consumed, and tasted gets completely digested, or whatever else internally, belonging to oneself, is fire, fiery, and clung-to: this is called the internal fire element. То, что находится внутри, собственное, являющееся теплом, тёплым и присвоенным, а именно: то, из-за чего некто нагревается, стареет и поглощается, а также то, благодаря чему съеденное, выпитое, употреблённое и распробованное полностью переваривается, или что-либо другое, находящееся внутри, являющееся теплом, тёплым и присвоенным — это называется внутренним элементом тепла.
Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Yā ceva kho pana ajjhattikā tejo'dhātu yā ca bāhirā tejo'dhātu, tejo'dhāturevesā. Now both the internal fire element and the external fire element are simply fire element. Итак, будь то внутренний элемент тепла или внешний элемент тепла, и тот, и другой являются просто элементом тепла.
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ. And that should be seen as it actually is with proper wisdom thus: ‘This is not mine, this I am not, this is not my self.’ И в соответствии с действительностью и истинной мудростью его следует рассматривать так: "Это не моё, я не являюсь этим, это не является мной".
Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. When one sees it thus as it actually is with proper wisdom, one becomes disenchanted with the fire element and makes the mind dispassionate toward the fire element.