Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 26 Наставление о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Наставление о благородном поиске (о ловушках) Далее >>
Закладка

278. "So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako [uddako (sī. syā. pī.)] rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'icchāmahaṃ, āvuso [āvuso rāma (sī. syā. ka.) mahāsatto rāmaputtameva avoca, na rāmaṃ, rāmo hi tattha gaṇācariyo bhaveyya, tadā ca kālaṅkato asanto. tenevettha rāmāyattāni kriyapadāni atītakālavasena āgatāni, udako ca rāmaputto mahāsattassa sabrahmacārītveva vutto, na ācariyoti. ṭīkāyaṃ ca "pāḷiyaṃ rāmasseva samāpattilābhitā āgatā na udakassā"ti ādi pacchābhāge pakāsitā], imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. Evaṃ vutte, bhikkhave, udako rāmaputto maṃ etadavoca – 'viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ, bhikkhave, etadahosi – 'na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti.

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
278."So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako [uddako (sī. syā. pī.)] rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 'icchāmahaṃ, āvuso [āvuso rāma (sī. syā. ka.) mahāsatto rāmaputtameva avoca, na rāmaṃ, rāmo hi tattha gaṇācariyo bhaveyya, tadā ca kālaṅkato asanto. tenevettha rāmāyattāni kriyapadāni atītakālavasena āgatāni, udako ca rāmaputto mahāsattassa sabrahmacārītveva vutto, na ācariyoti. ṭīkāyaṃ ca "pāḷiyaṃ rāmasseva samāpattilābhitā āgatā na udakassā"ti ādi pacchābhāge pakāsitā], imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti. “Still in search, bhikkhus, of what is wholesome, seeking the supreme state of sublime peace, I went to Uddaka Rāmaputta and said to him: ‘Friend, I want to lead the holy life in this Dhamma and Discipline.’ Монахи, будучи всё ещё в поисках благотворного, ища непревзойдённое состояние высочайшего покоя, я отправился к [отшельнику] Уддаке Рамапутте и сказал ему: "Друг, я бы хотел вести возвышенную жизнь в этом [вашем] учении и дисциплине". Здесь прямо в палийском тексте сделано примечание, что великий человек здесь сказал (подразумевал?) только "сын Рамы", а не Рама потому что Рама был у...
Все комментарии (2)
Evaṃ vutte, bhikkhave, udako rāmaputto maṃ etadavoca – 'viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. Uddaka Rāmaputta replied: ‘The venerable one may stay here. This Dhamma is such that a wise man can soon enter upon and abide in it, himself realising through direct knowledge his own teacher’s doctrine.’ Уддака Рамапутта ответил: "Почтенный может оставаться здесь. Это учение/состояние таково, что мудрый человек вскоре сможет войти и пребывать в знании своего учителя, лично постигнув его собственным знанием."
So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. I soon quickly learned that Dhamma. И вскоре я быстро освоил то учение.
So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. As far as mere lip-reciting and rehearsal of his teaching went, I could speak with knowledge and assurance, and I claimed, ‘I know and see’—and there were others who did likewise.“ В процессе устного воспроизведения и повторения его учения я мог произносить речи с чувством глубокого знания, с чувством уверенности и заявлял, что знаю и вижу. То же самое делали и другие.
Tassa mayhaṃ, bhikkhave, etadahosi – 'na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti. I considered: ‘It was not through mere faith alone that Rāma declared: “By realising for myself with direct knowledge, I enter upon and abide in this Dhamma. ” Certainly Rāma abided knowing and seeing this Dhamma.’ Мне пришло на ум: "Не только за счёт одной веры Рама заявляет: "Лично постигнув это состояние собственным знанием я вхожу и пребываю в нём". Вне сомнений, Рама [на самом деле] пребывает, зная и видя это состояние".