| Закладка |
"Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti. "Kassa kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā? Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā… maṃsapesūpamā kāmā vuttā mayā… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khanasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyā"ti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.
|
"Exactly so, venerable sir. As I understand the Dhamma taught by the Blessed One, those things called obstructions by the Blessed One are not able to obstruct one who engages in them."
|
|
|
"Kassa kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi?
|
6. "Misguided man, to whom have you ever known me to teach the Dhamma in that way?
|
|
|
Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā?
|
Misguided man, in many discourses have I not stated how obstructive things are obstructions,
|
|
|
Alañca pana te paṭisevato antarāyāya.
|
and how they are able to obstruct one who engages in them?
|
|
|
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
I have stated how sensual pleasures provide little gratification, much suffering, and much despair, and how great is the danger in them.
|
|
|
Aṭṭhikaṅkalūpamā kāmā vuttā mayā… maṃsapesūpamā kāmā vuttā mayā… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
|
With the simile of the skeleton... with the simile of the piece of meat... with the simile of the grass torch... with the simile of the pit of coals... with the simile of the dream... with the simile of the borrowed goods... with the simile of the tree laden with fruit... with the simile of the slaughterhouse... with the simile of the sword stake... with the simile of the snake's head, I have stated how sensual pleasures provide little gratification, much suffering, and much despair, and how great is the danger in them.
|
|
|
Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khanasi, bahuñca apuññaṃ pasavasi.
|
But you, misguided man, have misrepresented us by your wrong grasp and injured yourself and stored up much demerit;
|
|
|
Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyā"ti.
|
for this will lead to your harm and suffering for a long time." [251]
|
|