| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Atha kho tepi bhikkhū ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti [samanuggāhanti (syā.)] samanubhāsanti – "mā hevaṃ, āvuso ariṭṭha, avaca, mā bhagavantaṃ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (ka.)], na hi bhagavā evaṃ vadeyya.
|
Then these bhikkhus, desiring to detach him from that pernicious view, pressed and questioned and cross-questioned him thus: "Friend Arittha, do not say so. Do not misrepresent the Blessed One; it is not good to misrepresent the Blessed One. The Blessed One would not speak thus.
|
|
|
Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.
|
For in many discourses the Blessed One has stated how obstructive filings are obstructions, and how they are able to obstruct one who engages in them.
|
|
|
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā,ādīnavo ettha bhiyyo.
|
The Blessed One has stated how sensual pleasures provide little gratification, much suffering, and much despair, and how great is the danger in them.
|
|
|
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā - pe - maṃsapesūpamā kāmā vuttā bhagavatā… tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"ti.
|
With the simile of the skeleton... with the simile of the piece of meat... with the simile of the grass torch... with the simile of the pit of coals... with the simile of the dream... with the simile of the borrowed goods... with the simile of the tree laden with fruit... with the simile of the slaughterhouse... with the simile of the sword stake... with the simile of the snake's head, the Blessed One has stated how sensual pleasures provide little gratification, much suffering, and much despair, and how great is the danger in them." [250]
|
|
|
Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno [samanuggāhiyamāno (syā. vinayepi)] samanubhāsiyamāno tadeva [tatheva taṃ (vinaye)] pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – "evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.
|
Yet although pressed and questioned and cross-questioned by them in this way, the bhikkhu Arittha, formerly of the vulture killers, still obstinately adhered to that pernicious view and continued to insist upon it.
|
|