| пали |
english - Бхиккху Бодхи |
русский - Жутаев Д.И. |
Комментарии |
|
234.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
1.THUS HAVE I HEARD.248 On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park.
|
|
|
|
Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.
|
2. Now on that occasion a pernicious view had arisen in a bhikkhu named Arittha, formerly of the vulture killers, thus: "As I understand the Dhamma taught by the Blessed One, those things called obstructions by the Blessed One are not able to obstruct one who engages in them." [249]
|
|
|
|
Assosuṃ kho sambahulā bhikkhū – "ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.
|
3. Several bhikkhus, having heard about this, went to the bhikkhu Arittha and asked him:
|
|
|
|
Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – "saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.
|
"Friend Arittha, is it true that such a pernicious view has arisen in you? "
|
|
|
|
"Evaṃbyākho [evaṃ kho (?) bhagavato sammukhāyevassa "evaṃbyākho"ti] ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.
|
"Exactly so, friends. As I understand the Dhamma taught by the Blessed One, those things called obstructions by the Blessed One are not able to obstruct one who engages in them."
|
|
|