Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 21 Наставление о двуручной пиле
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 21 Наставление о двуручной пиле Далее >>
Закладка

"Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti. Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu 'sorato'ti veditabbo, 'nivāto'ti veditabbo, 'upasanto'ti veditabbo. Nāhaṃ taṃ, bhikkhave, bhikkhuṃ 'suvaco'ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati. Taṃ kissa hetu? Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati. Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ 'suvaco'ti vadāmi. Tasmātiha, bhikkhave, 'dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā'ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

пали english - Бхиккху Бодхи Комментарии
"Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti. 10. "So too, bhikkhus, some bhikkhu is extremely kind, extremely gentle, extremely peaceful, so long as disagreeable courses of speech do not touch him.
Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu 'sorato'ti veditabbo, 'nivāto'ti veditabbo, 'upasanto'ti veditabbo. But it is when disagreeable courses of speech touch him that it can be understood whether that bhikkhu is really kind, gentle, and peaceful.
Nāhaṃ taṃ, bhikkhave, bhikkhuṃ 'suvaco'ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati. I do not call a bhikkhu easy to admonish who is easy to admonish and makes himself easy to admonish only for the sake of getting robes, almsfood, a resting place, and medicinal requisites.
Taṃ kissa hetu? Why is that?
Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati. Because that bhikkhu is not easy to admonish nor makes himself easy to admonish when he gets no robes, almsfood, resting place, and medicinal requisites.
Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ 'suvaco'ti vadāmi. But when a bhikkhu is easy to admonish and makes himself easy to admonish because he honours, respects, and reveres the Dhamma, him I call easy to admonish.
Tasmātiha, bhikkhave, 'dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā'ti. Therefore, bhikkhus, you should train thus: 'We shall be easy to admonish and make ourselves easy to admonish because we honour, respect, and revere the Dhamma.'
Evañhi vo, bhikkhave, sikkhitabbaṃ. That is how you should train, bhikkhus.