| Закладка |
"Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – "soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī"ti. Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ? Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya'nti. Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je kāḷī'ti. 'Kiṃ, ayye'ti? 'Kiṃ, je, divā uṭṭhāsī'ti? 'Na khvayye [na kho ayye (sī. pī.)], kiñcī'ti. 'No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi. Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya"'nti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – "soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī"ti.
|
The maid Kali thought: 'A good report about my lady has spread thus: "Mistress Vedehika is kind, Mistress Vedehika is gentle, Mistress Vedehika is peaceful."
|
|
|
Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ?
|
How is it now, while she does not show anger, is it nevertheless actually present in her or is it absent? Or else is it just because my work is neat that my lady shows no anger though it is actually present in her?
|
|
|
Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya'nti.
|
Suppose I test my lady.'
|
|
|
Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi.
|
"So the maid Kali got up late.
|
|
|
Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – 'he je kāḷī'ti.
|
The Mistress Vedehika said: 'Hey, Kali!'
|
|
|
'Kiṃ, ayye'ti?
|
- 'What is it, madam?
|
|
|
'Kiṃ, je, divā uṭṭhāsī'ti?
|
- 'What is the matter that you get up so late?'
|
|
|
'Na khvayye [na kho ayye (sī. pī.)], kiñcī'ti.
|
- 'Nothing is the matter, madam.'
|
|
|
'No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi.
|
- 'Nothing is the matter, you wicked girl, yet you get up so late!' and she was angry and displeased, and she scowled.
|
|
|
Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – 'santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ.
|
Then the maid Kali thought: "The fact is that while my lady does not show anger, it is actually present in her, not absent; and it is just because my work is neat that my lady shows no anger though it is actually present in her, not absent.
|
|
|
Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya"'nti.
|
Suppose I test my lady a little more.'
|
|