Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 21 Наставление о двуручной пиле
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 21 Наставление о двуручной пиле Далее >>
Закладка

223. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – 'satthā taṃ, āvuso phagguna, āmantetī"'ti. "Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – "satthā taṃ, āvuso phagguna, āmantetī"ti. "Evamāvuso"ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca –

пали english - Бхиккху Бодхи Комментарии
223.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – 'satthā taṃ, āvuso phagguna, āmantetī"'ti. 4. Then the Blessed One addressed a certain bhikkhu thus: "Come, bhikkhu, tell the bhikkhu Moliya Phagguna in my name that the Teacher calls him."
"Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – "satthā taṃ, āvuso phagguna, āmantetī"ti. - "Yes, venerable sir," he replied, and he went to the venerable Moliya Phagguna and told him: "The Teacher calls you, friend Phagguna." - "Yes, friend," he replied,
"Evamāvuso"ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. and he went to the Blessed One, and after paying homage to him, sat down at one side.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca – The Blessed One asked him: