| пали |
english - Бхиккху Бодхи |
Комментарии |
|
222.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park.2
|
|
|
Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
|
Now on that occasion the venerable Moliya Phagguna was associating overmuch with bhikkhunis.
|
|
|
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
|
So much was the venerable Moliya Phagguna associating with bhikkhunis. He was associating so much with bhikkhunis that if any bhikkhu spoke dispraise of those bhikkhunis in his presence, he would become angry and displeased and would rebuke him;
|
|
|
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
|
and if any bhikkhu spoke dispraise of the venerable Moliya Phagguna in those bhikkhunis' presence, they would become angry and displeased and would rebuke him.
|
|
|
Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati.
|
|
|
|
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
3. Then a certain bhikkhu went to the Blessed One, and after paying homage to him, he sat down at one side and told the Blessed One what was taking place.
|
|
|
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati.
|
|
|
|
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
|
|
|
|
Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
|
|
|
|
Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī"ti.
|
|
|