Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 2 Наставление о всех влечениях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 2 Наставление о всех влечениях Далее >>
Закладка

14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – "sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

пали Пали - CST formatted english - Thanissaro bhikkhu русский - Д. Ивахненко, правки khantibalo Комментарии
14.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. Так я слышал: однажды Благословенный пребывал в Саваттхи, в роще Джеты, в монастыре Анатхапиндики. Брошюра на англ. с переводом и разбором: https://abhidhamma-studies.weebly.com/uploads/2/7/7/2/27729113/sabbasava_suttaacharya_buddharakkhita.pdf
Все комментарии (1)
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. There he addressed the monks: “Monks!” Там Благословенный обратился к монахам: "Монахи!".
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. “Yes, lord,” the monks responded to him. "Почтеннейший!", – ответили ему монахи.
Bhagavā etadavoca – "sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi. Bhagavā etadavoca – "sabbāsava'saṃvara'pariyāyaṃ vo, bhikkhave, desessāmi. The Blessed One said, “ Благословенный сказал: "Монахи, я объясню вам способ обуздания всех влечений.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. Слушайте и тщательно внимайте, я буду говорить".
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. "Да будет так, почтенный", – ответили ему монахи.
Bhagavā etadavoca – Bhagavā etadavoca – Благословенный сказал: