| пали |
Пали - CST formatted |
english - Thanissaro bhikkhu |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
14.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
I have heard that on one occasion the Blessed One was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
|
Так я слышал: однажды Благословенный пребывал в Саваттхи, в роще Джеты, в монастыре Анатхапиндики.
|
Брошюра на англ. с переводом и разбором:
https://abhidhamma-studies.weebly.com/uploads/2/7/7/2/27729113/sabbasava_suttaacharya_buddharakkhita.pdf
Все комментарии (1)
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
There he addressed the monks: “Monks!”
|
Там Благословенный обратился к монахам: "Монахи!".
|
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
“Yes, lord,” the monks responded to him.
|
"Почтеннейший!", – ответили ему монахи.
|
|
|
Bhagavā etadavoca – "sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi.
|
Bhagavā etadavoca – "sabbāsava'saṃvara'pariyāyaṃ vo, bhikkhave, desessāmi.
|
The Blessed One said, “
|
Благословенный сказал: "Монахи, я объясню вам способ обуздания всех влечений.
|
|
|
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti.
|
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti.
|
|
Слушайте и тщательно внимайте, я буду говорить".
|
|
|
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
|
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
|
|
"Да будет так, почтенный", – ответили ему монахи.
|
|
|
Bhagavā etadavoca –
|
Bhagavā etadavoca –
|
|
Благословенный сказал:
|
|